Declension table of ?pātitavat

Deva

MasculineSingularDualPlural
Nominativepātitavān pātitavantau pātitavantaḥ
Vocativepātitavan pātitavantau pātitavantaḥ
Accusativepātitavantam pātitavantau pātitavataḥ
Instrumentalpātitavatā pātitavadbhyām pātitavadbhiḥ
Dativepātitavate pātitavadbhyām pātitavadbhyaḥ
Ablativepātitavataḥ pātitavadbhyām pātitavadbhyaḥ
Genitivepātitavataḥ pātitavatoḥ pātitavatām
Locativepātitavati pātitavatoḥ pātitavatsu

Compound pātitavat -

Adverb -pātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria