Declension table of ?pātika

Deva

MasculineSingularDualPlural
Nominativepātikaḥ pātikau pātikāḥ
Vocativepātika pātikau pātikāḥ
Accusativepātikam pātikau pātikān
Instrumentalpātikena pātikābhyām pātikaiḥ pātikebhiḥ
Dativepātikāya pātikābhyām pātikebhyaḥ
Ablativepātikāt pātikābhyām pātikebhyaḥ
Genitivepātikasya pātikayoḥ pātikānām
Locativepātike pātikayoḥ pātikeṣu

Compound pātika -

Adverb -pātikam -pātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria