Declension table of ?pātī

Deva

FeminineSingularDualPlural
Nominativepātī pātyau pātyaḥ
Vocativepāti pātyau pātyaḥ
Accusativepātīm pātyau pātīḥ
Instrumentalpātyā pātībhyām pātībhiḥ
Dativepātyai pātībhyām pātībhyaḥ
Ablativepātyāḥ pātībhyām pātībhyaḥ
Genitivepātyāḥ pātyoḥ pātīnām
Locativepātyām pātyoḥ pātīṣu

Compound pāti - pātī -

Adverb -pāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria