Declension table of ?pāthitavatī

Deva

FeminineSingularDualPlural
Nominativepāthitavatī pāthitavatyau pāthitavatyaḥ
Vocativepāthitavati pāthitavatyau pāthitavatyaḥ
Accusativepāthitavatīm pāthitavatyau pāthitavatīḥ
Instrumentalpāthitavatyā pāthitavatībhyām pāthitavatībhiḥ
Dativepāthitavatyai pāthitavatībhyām pāthitavatībhyaḥ
Ablativepāthitavatyāḥ pāthitavatībhyām pāthitavatībhyaḥ
Genitivepāthitavatyāḥ pāthitavatyoḥ pāthitavatīnām
Locativepāthitavatyām pāthitavatyoḥ pāthitavatīṣu

Compound pāthitavati - pāthitavatī -

Adverb -pāthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria