Declension table of ?pāthitavat

Deva

MasculineSingularDualPlural
Nominativepāthitavān pāthitavantau pāthitavantaḥ
Vocativepāthitavan pāthitavantau pāthitavantaḥ
Accusativepāthitavantam pāthitavantau pāthitavataḥ
Instrumentalpāthitavatā pāthitavadbhyām pāthitavadbhiḥ
Dativepāthitavate pāthitavadbhyām pāthitavadbhyaḥ
Ablativepāthitavataḥ pāthitavadbhyām pāthitavadbhyaḥ
Genitivepāthitavataḥ pāthitavatoḥ pāthitavatām
Locativepāthitavati pāthitavatoḥ pāthitavatsu

Compound pāthitavat -

Adverb -pāthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria