Declension table of ?pāthita

Deva

MasculineSingularDualPlural
Nominativepāthitaḥ pāthitau pāthitāḥ
Vocativepāthita pāthitau pāthitāḥ
Accusativepāthitam pāthitau pāthitān
Instrumentalpāthitena pāthitābhyām pāthitaiḥ pāthitebhiḥ
Dativepāthitāya pāthitābhyām pāthitebhyaḥ
Ablativepāthitāt pāthitābhyām pāthitebhyaḥ
Genitivepāthitasya pāthitayoḥ pāthitānām
Locativepāthite pāthitayoḥ pāthiteṣu

Compound pāthita -

Adverb -pāthitam -pāthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria