Declension table of ?pātheyavat

Deva

MasculineSingularDualPlural
Nominativepātheyavān pātheyavantau pātheyavantaḥ
Vocativepātheyavan pātheyavantau pātheyavantaḥ
Accusativepātheyavantam pātheyavantau pātheyavataḥ
Instrumentalpātheyavatā pātheyavadbhyām pātheyavadbhiḥ
Dativepātheyavate pātheyavadbhyām pātheyavadbhyaḥ
Ablativepātheyavataḥ pātheyavadbhyām pātheyavadbhyaḥ
Genitivepātheyavataḥ pātheyavatoḥ pātheyavatām
Locativepātheyavati pātheyavatoḥ pātheyavatsu

Compound pātheyavat -

Adverb -pātheyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria