Declension table of ?pāthayiṣyat

Deva

NeuterSingularDualPlural
Nominativepāthayiṣyat pāthayiṣyantī pāthayiṣyatī pāthayiṣyanti
Vocativepāthayiṣyat pāthayiṣyantī pāthayiṣyatī pāthayiṣyanti
Accusativepāthayiṣyat pāthayiṣyantī pāthayiṣyatī pāthayiṣyanti
Instrumentalpāthayiṣyatā pāthayiṣyadbhyām pāthayiṣyadbhiḥ
Dativepāthayiṣyate pāthayiṣyadbhyām pāthayiṣyadbhyaḥ
Ablativepāthayiṣyataḥ pāthayiṣyadbhyām pāthayiṣyadbhyaḥ
Genitivepāthayiṣyataḥ pāthayiṣyatoḥ pāthayiṣyatām
Locativepāthayiṣyati pāthayiṣyatoḥ pāthayiṣyatsu

Adverb -pāthayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria