Declension table of ?pāthayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāthayiṣyan pāthayiṣyantau pāthayiṣyantaḥ
Vocativepāthayiṣyan pāthayiṣyantau pāthayiṣyantaḥ
Accusativepāthayiṣyantam pāthayiṣyantau pāthayiṣyataḥ
Instrumentalpāthayiṣyatā pāthayiṣyadbhyām pāthayiṣyadbhiḥ
Dativepāthayiṣyate pāthayiṣyadbhyām pāthayiṣyadbhyaḥ
Ablativepāthayiṣyataḥ pāthayiṣyadbhyām pāthayiṣyadbhyaḥ
Genitivepāthayiṣyataḥ pāthayiṣyatoḥ pāthayiṣyatām
Locativepāthayiṣyati pāthayiṣyatoḥ pāthayiṣyatsu

Compound pāthayiṣyat -

Adverb -pāthayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria