Declension table of ?pāthayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepāthayiṣyamāṇam pāthayiṣyamāṇe pāthayiṣyamāṇāni
Vocativepāthayiṣyamāṇa pāthayiṣyamāṇe pāthayiṣyamāṇāni
Accusativepāthayiṣyamāṇam pāthayiṣyamāṇe pāthayiṣyamāṇāni
Instrumentalpāthayiṣyamāṇena pāthayiṣyamāṇābhyām pāthayiṣyamāṇaiḥ
Dativepāthayiṣyamāṇāya pāthayiṣyamāṇābhyām pāthayiṣyamāṇebhyaḥ
Ablativepāthayiṣyamāṇāt pāthayiṣyamāṇābhyām pāthayiṣyamāṇebhyaḥ
Genitivepāthayiṣyamāṇasya pāthayiṣyamāṇayoḥ pāthayiṣyamāṇānām
Locativepāthayiṣyamāṇe pāthayiṣyamāṇayoḥ pāthayiṣyamāṇeṣu

Compound pāthayiṣyamāṇa -

Adverb -pāthayiṣyamāṇam -pāthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria