सुबन्तावली ?पाथयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापाथयिष्यमाणः पाथयिष्यमाणौ पाथयिष्यमाणाः
सम्बोधनम्पाथयिष्यमाण पाथयिष्यमाणौ पाथयिष्यमाणाः
द्वितीयापाथयिष्यमाणम् पाथयिष्यमाणौ पाथयिष्यमाणान्
तृतीयापाथयिष्यमाणेन पाथयिष्यमाणाभ्याम् पाथयिष्यमाणैः पाथयिष्यमाणेभिः
चतुर्थीपाथयिष्यमाणाय पाथयिष्यमाणाभ्याम् पाथयिष्यमाणेभ्यः
पञ्चमीपाथयिष्यमाणात् पाथयिष्यमाणाभ्याम् पाथयिष्यमाणेभ्यः
षष्ठीपाथयिष्यमाणस्य पाथयिष्यमाणयोः पाथयिष्यमाणानाम्
सप्तमीपाथयिष्यमाणे पाथयिष्यमाणयोः पाथयिष्यमाणेषु

समास पाथयिष्यमाण

अव्यय ॰पाथयिष्यमाणम् ॰पाथयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria