Declension table of ?pāthayantī

Deva

FeminineSingularDualPlural
Nominativepāthayantī pāthayantyau pāthayantyaḥ
Vocativepāthayanti pāthayantyau pāthayantyaḥ
Accusativepāthayantīm pāthayantyau pāthayantīḥ
Instrumentalpāthayantyā pāthayantībhyām pāthayantībhiḥ
Dativepāthayantyai pāthayantībhyām pāthayantībhyaḥ
Ablativepāthayantyāḥ pāthayantībhyām pāthayantībhyaḥ
Genitivepāthayantyāḥ pāthayantyoḥ pāthayantīnām
Locativepāthayantyām pāthayantyoḥ pāthayantīṣu

Compound pāthayanti - pāthayantī -

Adverb -pāthayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria