Declension table of ?pāthanīya

Deva

MasculineSingularDualPlural
Nominativepāthanīyaḥ pāthanīyau pāthanīyāḥ
Vocativepāthanīya pāthanīyau pāthanīyāḥ
Accusativepāthanīyam pāthanīyau pāthanīyān
Instrumentalpāthanīyena pāthanīyābhyām pāthanīyaiḥ pāthanīyebhiḥ
Dativepāthanīyāya pāthanīyābhyām pāthanīyebhyaḥ
Ablativepāthanīyāt pāthanīyābhyām pāthanīyebhyaḥ
Genitivepāthanīyasya pāthanīyayoḥ pāthanīyānām
Locativepāthanīye pāthanīyayoḥ pāthanīyeṣu

Compound pāthanīya -

Adverb -pāthanīyam -pāthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria