सुबन्तावली ?पातञ्जलतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमापातञ्जलतन्त्रम् पातञ्जलतन्त्रे पातञ्जलतन्त्राणि
सम्बोधनम्पातञ्जलतन्त्र पातञ्जलतन्त्रे पातञ्जलतन्त्राणि
द्वितीयापातञ्जलतन्त्रम् पातञ्जलतन्त्रे पातञ्जलतन्त्राणि
तृतीयापातञ्जलतन्त्रेण पातञ्जलतन्त्राभ्याम् पातञ्जलतन्त्रैः
चतुर्थीपातञ्जलतन्त्राय पातञ्जलतन्त्राभ्याम् पातञ्जलतन्त्रेभ्यः
पञ्चमीपातञ्जलतन्त्रात् पातञ्जलतन्त्राभ्याम् पातञ्जलतन्त्रेभ्यः
षष्ठीपातञ्जलतन्त्रस्य पातञ्जलतन्त्रयोः पातञ्जलतन्त्राणाम्
सप्तमीपातञ्जलतन्त्रे पातञ्जलतन्त्रयोः पातञ्जलतन्त्रेषु

समास पातञ्जलतन्त्र

अव्यय ॰पातञ्जलतन्त्रम् ॰पातञ्जलतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria