सुबन्तावली ?पातञ्जलभाष्यवर्त्तिक

Roma

नपुंसकम्एकद्विबहु
प्रथमापातञ्जलभाष्यवर्त्तिकम् पातञ्जलभाष्यवर्त्तिके पातञ्जलभाष्यवर्त्तिकानि
सम्बोधनम्पातञ्जलभाष्यवर्त्तिक पातञ्जलभाष्यवर्त्तिके पातञ्जलभाष्यवर्त्तिकानि
द्वितीयापातञ्जलभाष्यवर्त्तिकम् पातञ्जलभाष्यवर्त्तिके पातञ्जलभाष्यवर्त्तिकानि
तृतीयापातञ्जलभाष्यवर्त्तिकेन पातञ्जलभाष्यवर्त्तिकाभ्याम् पातञ्जलभाष्यवर्त्तिकैः
चतुर्थीपातञ्जलभाष्यवर्त्तिकाय पातञ्जलभाष्यवर्त्तिकाभ्याम् पातञ्जलभाष्यवर्त्तिकेभ्यः
पञ्चमीपातञ्जलभाष्यवर्त्तिकात् पातञ्जलभाष्यवर्त्तिकाभ्याम् पातञ्जलभाष्यवर्त्तिकेभ्यः
षष्ठीपातञ्जलभाष्यवर्त्तिकस्य पातञ्जलभाष्यवर्त्तिकयोः पातञ्जलभाष्यवर्त्तिकानाम्
सप्तमीपातञ्जलभाष्यवर्त्तिके पातञ्जलभाष्यवर्त्तिकयोः पातञ्जलभाष्यवर्त्तिकेषु

समास पातञ्जलभाष्यवर्त्तिक

अव्यय ॰पातञ्जलभाष्यवर्त्तिकम् ॰पातञ्जलभाष्यवर्त्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria