सुबन्तावली पातयितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | पातयितव्यम् | पातयितव्ये | पातयितव्यानि |
सम्बोधनम् | पातयितव्य | पातयितव्ये | पातयितव्यानि |
द्वितीया | पातयितव्यम् | पातयितव्ये | पातयितव्यानि |
तृतीया | पातयितव्येन | पातयितव्याभ्याम् | पातयितव्यैः |
चतुर्थी | पातयितव्याय | पातयितव्याभ्याम् | पातयितव्येभ्यः |
पञ्चमी | पातयितव्यात् | पातयितव्याभ्याम् | पातयितव्येभ्यः |
षष्ठी | पातयितव्यस्य | पातयितव्ययोः | पातयितव्यानाम् |
सप्तमी | पातयितव्ये | पातयितव्ययोः | पातयितव्येषु |