Declension table of ?pātayitavya

Deva

NeuterSingularDualPlural
Nominativepātayitavyam pātayitavye pātayitavyāni
Vocativepātayitavya pātayitavye pātayitavyāni
Accusativepātayitavyam pātayitavye pātayitavyāni
Instrumentalpātayitavyena pātayitavyābhyām pātayitavyaiḥ
Dativepātayitavyāya pātayitavyābhyām pātayitavyebhyaḥ
Ablativepātayitavyāt pātayitavyābhyām pātayitavyebhyaḥ
Genitivepātayitavyasya pātayitavyayoḥ pātayitavyānām
Locativepātayitavye pātayitavyayoḥ pātayitavyeṣu

Compound pātayitavya -

Adverb -pātayitavyam -pātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria