Declension table of ?pātayitavya

Deva

MasculineSingularDualPlural
Nominativepātayitavyaḥ pātayitavyau pātayitavyāḥ
Vocativepātayitavya pātayitavyau pātayitavyāḥ
Accusativepātayitavyam pātayitavyau pātayitavyān
Instrumentalpātayitavyena pātayitavyābhyām pātayitavyaiḥ pātayitavyebhiḥ
Dativepātayitavyāya pātayitavyābhyām pātayitavyebhyaḥ
Ablativepātayitavyāt pātayitavyābhyām pātayitavyebhyaḥ
Genitivepātayitavyasya pātayitavyayoḥ pātayitavyānām
Locativepātayitavye pātayitavyayoḥ pātayitavyeṣu

Compound pātayitavya -

Adverb -pātayitavyam -pātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria