Declension table of ?pātayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepātayiṣyantī pātayiṣyantyau pātayiṣyantyaḥ
Vocativepātayiṣyanti pātayiṣyantyau pātayiṣyantyaḥ
Accusativepātayiṣyantīm pātayiṣyantyau pātayiṣyantīḥ
Instrumentalpātayiṣyantyā pātayiṣyantībhyām pātayiṣyantībhiḥ
Dativepātayiṣyantyai pātayiṣyantībhyām pātayiṣyantībhyaḥ
Ablativepātayiṣyantyāḥ pātayiṣyantībhyām pātayiṣyantībhyaḥ
Genitivepātayiṣyantyāḥ pātayiṣyantyoḥ pātayiṣyantīnām
Locativepātayiṣyantyām pātayiṣyantyoḥ pātayiṣyantīṣu

Compound pātayiṣyanti - pātayiṣyantī -

Adverb -pātayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria