Declension table of ?pātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepātayiṣyamāṇā pātayiṣyamāṇe pātayiṣyamāṇāḥ
Vocativepātayiṣyamāṇe pātayiṣyamāṇe pātayiṣyamāṇāḥ
Accusativepātayiṣyamāṇām pātayiṣyamāṇe pātayiṣyamāṇāḥ
Instrumentalpātayiṣyamāṇayā pātayiṣyamāṇābhyām pātayiṣyamāṇābhiḥ
Dativepātayiṣyamāṇāyai pātayiṣyamāṇābhyām pātayiṣyamāṇābhyaḥ
Ablativepātayiṣyamāṇāyāḥ pātayiṣyamāṇābhyām pātayiṣyamāṇābhyaḥ
Genitivepātayiṣyamāṇāyāḥ pātayiṣyamāṇayoḥ pātayiṣyamāṇānām
Locativepātayiṣyamāṇāyām pātayiṣyamāṇayoḥ pātayiṣyamāṇāsu

Adverb -pātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria