सुबन्तावली ?पातयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापातयिष्यमाणः पातयिष्यमाणौ पातयिष्यमाणाः
सम्बोधनम्पातयिष्यमाण पातयिष्यमाणौ पातयिष्यमाणाः
द्वितीयापातयिष्यमाणम् पातयिष्यमाणौ पातयिष्यमाणान्
तृतीयापातयिष्यमाणेन पातयिष्यमाणाभ्याम् पातयिष्यमाणैः पातयिष्यमाणेभिः
चतुर्थीपातयिष्यमाणाय पातयिष्यमाणाभ्याम् पातयिष्यमाणेभ्यः
पञ्चमीपातयिष्यमाणात् पातयिष्यमाणाभ्याम् पातयिष्यमाणेभ्यः
षष्ठीपातयिष्यमाणस्य पातयिष्यमाणयोः पातयिष्यमाणानाम्
सप्तमीपातयिष्यमाणे पातयिष्यमाणयोः पातयिष्यमाणेषु

समास पातयिष्यमाण

अव्यय ॰पातयिष्यमाणम् ॰पातयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria