Declension table of ?pātayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepātayiṣyamāṇaḥ pātayiṣyamāṇau pātayiṣyamāṇāḥ
Vocativepātayiṣyamāṇa pātayiṣyamāṇau pātayiṣyamāṇāḥ
Accusativepātayiṣyamāṇam pātayiṣyamāṇau pātayiṣyamāṇān
Instrumentalpātayiṣyamāṇena pātayiṣyamāṇābhyām pātayiṣyamāṇaiḥ pātayiṣyamāṇebhiḥ
Dativepātayiṣyamāṇāya pātayiṣyamāṇābhyām pātayiṣyamāṇebhyaḥ
Ablativepātayiṣyamāṇāt pātayiṣyamāṇābhyām pātayiṣyamāṇebhyaḥ
Genitivepātayiṣyamāṇasya pātayiṣyamāṇayoḥ pātayiṣyamāṇānām
Locativepātayiṣyamāṇe pātayiṣyamāṇayoḥ pātayiṣyamāṇeṣu

Compound pātayiṣyamāṇa -

Adverb -pātayiṣyamāṇam -pātayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria