Declension table of pātavya

Deva

MasculineSingularDualPlural
Nominativepātavyaḥ pātavyau pātavyāḥ
Vocativepātavya pātavyau pātavyāḥ
Accusativepātavyam pātavyau pātavyān
Instrumentalpātavyena pātavyābhyām pātavyaiḥ pātavyebhiḥ
Dativepātavyāya pātavyābhyām pātavyebhyaḥ
Ablativepātavyāt pātavyābhyām pātavyebhyaḥ
Genitivepātavyasya pātavyayoḥ pātavyānām
Locativepātavye pātavyayoḥ pātavyeṣu

Compound pātavya -

Adverb -pātavyam -pātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria