Declension table of ?pātālatala

Deva

NeuterSingularDualPlural
Nominativepātālatalam pātālatale pātālatalāni
Vocativepātālatala pātālatale pātālatalāni
Accusativepātālatalam pātālatale pātālatalāni
Instrumentalpātālatalena pātālatalābhyām pātālatalaiḥ
Dativepātālatalāya pātālatalābhyām pātālatalebhyaḥ
Ablativepātālatalāt pātālatalābhyām pātālatalebhyaḥ
Genitivepātālatalasya pātālatalayoḥ pātālatalānām
Locativepātālatale pātālatalayoḥ pātālataleṣu

Compound pātālatala -

Adverb -pātālatalam -pātālatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria