Declension table of ?pātaṅga

Deva

NeuterSingularDualPlural
Nominativepātaṅgam pātaṅge pātaṅgāni
Vocativepātaṅga pātaṅge pātaṅgāni
Accusativepātaṅgam pātaṅge pātaṅgāni
Instrumentalpātaṅgena pātaṅgābhyām pātaṅgaiḥ
Dativepātaṅgāya pātaṅgābhyām pātaṅgebhyaḥ
Ablativepātaṅgāt pātaṅgābhyām pātaṅgebhyaḥ
Genitivepātaṅgasya pātaṅgayoḥ pātaṅgānām
Locativepātaṅge pātaṅgayoḥ pātaṅgeṣu

Compound pātaṅga -

Adverb -pātaṅgam -pātaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria