Declension table of pātañjalavṛtti

Deva

FeminineSingularDualPlural
Nominativepātañjalavṛttiḥ pātañjalavṛttī pātañjalavṛttayaḥ
Vocativepātañjalavṛtte pātañjalavṛttī pātañjalavṛttayaḥ
Accusativepātañjalavṛttim pātañjalavṛttī pātañjalavṛttīḥ
Instrumentalpātañjalavṛttyā pātañjalavṛttibhyām pātañjalavṛttibhiḥ
Dativepātañjalavṛttyai pātañjalavṛttaye pātañjalavṛttibhyām pātañjalavṛttibhyaḥ
Ablativepātañjalavṛttyāḥ pātañjalavṛtteḥ pātañjalavṛttibhyām pātañjalavṛttibhyaḥ
Genitivepātañjalavṛttyāḥ pātañjalavṛtteḥ pātañjalavṛttyoḥ pātañjalavṛttīnām
Locativepātañjalavṛttyām pātañjalavṛttau pātañjalavṛttyoḥ pātañjalavṛttiṣu

Compound pātañjalavṛtti -

Adverb -pātañjalavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria