Declension table of pātañjaladarśana

Deva

NeuterSingularDualPlural
Nominativepātañjaladarśanam pātañjaladarśane pātañjaladarśanāni
Vocativepātañjaladarśana pātañjaladarśane pātañjaladarśanāni
Accusativepātañjaladarśanam pātañjaladarśane pātañjaladarśanāni
Instrumentalpātañjaladarśanena pātañjaladarśanābhyām pātañjaladarśanaiḥ
Dativepātañjaladarśanāya pātañjaladarśanābhyām pātañjaladarśanebhyaḥ
Ablativepātañjaladarśanāt pātañjaladarśanābhyām pātañjaladarśanebhyaḥ
Genitivepātañjaladarśanasya pātañjaladarśanayoḥ pātañjaladarśanānām
Locativepātañjaladarśane pātañjaladarśanayoḥ pātañjaladarśaneṣu

Compound pātañjaladarśana -

Adverb -pātañjaladarśanam -pātañjaladarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria