Declension table of pātañjala

Deva

MasculineSingularDualPlural
Nominativepātañjalaḥ pātañjalau pātañjalāḥ
Vocativepātañjala pātañjalau pātañjalāḥ
Accusativepātañjalam pātañjalau pātañjalān
Instrumentalpātañjalena pātañjalābhyām pātañjalaiḥ pātañjalebhiḥ
Dativepātañjalāya pātañjalābhyām pātañjalebhyaḥ
Ablativepātañjalāt pātañjalābhyām pātañjalebhyaḥ
Genitivepātañjalasya pātañjalayoḥ pātañjalānām
Locativepātañjale pātañjalayoḥ pātañjaleṣu

Compound pātañjala -

Adverb -pātañjalam -pātañjalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria