सुबन्तावली ?पार्श्वनाथस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमापार्श्वनाथस्तुतिः पार्श्वनाथस्तुती पार्श्वनाथस्तुतयः
सम्बोधनम्पार्श्वनाथस्तुते पार्श्वनाथस्तुती पार्श्वनाथस्तुतयः
द्वितीयापार्श्वनाथस्तुतिम् पार्श्वनाथस्तुती पार्श्वनाथस्तुतीः
तृतीयापार्श्वनाथस्तुत्या पार्श्वनाथस्तुतिभ्याम् पार्श्वनाथस्तुतिभिः
चतुर्थीपार्श्वनाथस्तुत्यै पार्श्वनाथस्तुतये पार्श्वनाथस्तुतिभ्याम् पार्श्वनाथस्तुतिभ्यः
पञ्चमीपार्श्वनाथस्तुत्याः पार्श्वनाथस्तुतेः पार्श्वनाथस्तुतिभ्याम् पार्श्वनाथस्तुतिभ्यः
षष्ठीपार्श्वनाथस्तुत्याः पार्श्वनाथस्तुतेः पार्श्वनाथस्तुत्योः पार्श्वनाथस्तुतीनाम्
सप्तमीपार्श्वनाथस्तुत्याम् पार्श्वनाथस्तुतौ पार्श्वनाथस्तुत्योः पार्श्वनाथस्तुतिषु

समास पार्श्वनाथस्तुति

अव्यय ॰पार्श्वनाथस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria