सुबन्तावली ?पार्श्वद्रुम

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वद्रुमः पार्श्वद्रुमौ पार्श्वद्रुमाः
सम्बोधनम्पार्श्वद्रुम पार्श्वद्रुमौ पार्श्वद्रुमाः
द्वितीयापार्श्वद्रुमम् पार्श्वद्रुमौ पार्श्वद्रुमान्
तृतीयापार्श्वद्रुमेण पार्श्वद्रुमाभ्याम् पार्श्वद्रुमैः पार्श्वद्रुमेभिः
चतुर्थीपार्श्वद्रुमाय पार्श्वद्रुमाभ्याम् पार्श्वद्रुमेभ्यः
पञ्चमीपार्श्वद्रुमात् पार्श्वद्रुमाभ्याम् पार्श्वद्रुमेभ्यः
षष्ठीपार्श्वद्रुमस्य पार्श्वद्रुमयोः पार्श्वद्रुमाणाम्
सप्तमीपार्श्वद्रुमे पार्श्वद्रुमयोः पार्श्वद्रुमेषु

समास पार्श्वद्रुम

अव्यय ॰पार्श्वद्रुमम् ॰पार्श्वद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria