सुबन्तावली ?पार्श्वभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वभङ्गः पार्श्वभङ्गौ पार्श्वभङ्गाः
सम्बोधनम्पार्श्वभङ्ग पार्श्वभङ्गौ पार्श्वभङ्गाः
द्वितीयापार्श्वभङ्गम् पार्श्वभङ्गौ पार्श्वभङ्गान्
तृतीयापार्श्वभङ्गेन पार्श्वभङ्गाभ्याम् पार्श्वभङ्गैः पार्श्वभङ्गेभिः
चतुर्थीपार्श्वभङ्गाय पार्श्वभङ्गाभ्याम् पार्श्वभङ्गेभ्यः
पञ्चमीपार्श्वभङ्गात् पार्श्वभङ्गाभ्याम् पार्श्वभङ्गेभ्यः
षष्ठीपार्श्वभङ्गस्य पार्श्वभङ्गयोः पार्श्वभङ्गानाम्
सप्तमीपार्श्वभङ्गे पार्श्वभङ्गयोः पार्श्वभङ्गेषु

समास पार्श्वभङ्ग

अव्यय ॰पार्श्वभङ्गम् ॰पार्श्वभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria