सुबन्तावली ?पार्श्वायात

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वायातः पार्श्वायातौ पार्श्वायाताः
सम्बोधनम्पार्श्वायात पार्श्वायातौ पार्श्वायाताः
द्वितीयापार्श्वायातम् पार्श्वायातौ पार्श्वायातान्
तृतीयापार्श्वायातेन पार्श्वायाताभ्याम् पार्श्वायातैः पार्श्वायातेभिः
चतुर्थीपार्श्वायाताय पार्श्वायाताभ्याम् पार्श्वायातेभ्यः
पञ्चमीपार्श्वायातात् पार्श्वायाताभ्याम् पार्श्वायातेभ्यः
षष्ठीपार्श्वायातस्य पार्श्वायातयोः पार्श्वायातानाम्
सप्तमीपार्श्वायाते पार्श्वायातयोः पार्श्वायातेषु

समास पार्श्वायात

अव्यय ॰पार्श्वायातम् ॰पार्श्वायातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria