सुबन्तावली ?पार्श्वासीन

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वासीनः पार्श्वासीनौ पार्श्वासीनाः
सम्बोधनम्पार्श्वासीन पार्श्वासीनौ पार्श्वासीनाः
द्वितीयापार्श्वासीनम् पार्श्वासीनौ पार्श्वासीनान्
तृतीयापार्श्वासीनेन पार्श्वासीनाभ्याम् पार्श्वासीनैः पार्श्वासीनेभिः
चतुर्थीपार्श्वासीनाय पार्श्वासीनाभ्याम् पार्श्वासीनेभ्यः
पञ्चमीपार्श्वासीनात् पार्श्वासीनाभ्याम् पार्श्वासीनेभ्यः
षष्ठीपार्श्वासीनस्य पार्श्वासीनयोः पार्श्वासीनानाम्
सप्तमीपार्श्वासीने पार्श्वासीनयोः पार्श्वासीनेषु

समास पार्श्वासीन

अव्यय ॰पार्श्वासीनम् ॰पार्श्वासीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria