सुबन्तावली ?पार्योष्ठ्य

Roma

पुमान्एकद्विबहु
प्रथमापार्योष्ठ्यः पार्योष्ठ्यौ पार्योष्ठ्याः
सम्बोधनम्पार्योष्ठ्य पार्योष्ठ्यौ पार्योष्ठ्याः
द्वितीयापार्योष्ठ्यम् पार्योष्ठ्यौ पार्योष्ठ्यान्
तृतीयापार्योष्ठ्येन पार्योष्ठ्याभ्याम् पार्योष्ठ्यैः पार्योष्ठ्येभिः
चतुर्थीपार्योष्ठ्याय पार्योष्ठ्याभ्याम् पार्योष्ठ्येभ्यः
पञ्चमीपार्योष्ठ्यात् पार्योष्ठ्याभ्याम् पार्योष्ठ्येभ्यः
षष्ठीपार्योष्ठ्यस्य पार्योष्ठ्ययोः पार्योष्ठ्यानाम्
सप्तमीपार्योष्ठ्ये पार्योष्ठ्ययोः पार्योष्ठ्येषु

समास पार्योष्ठ्य

अव्यय ॰पार्योष्ठ्यम् ॰पार्योष्ठ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria