Declension table of ?pāryamāṇā

Deva

FeminineSingularDualPlural
Nominativepāryamāṇā pāryamāṇe pāryamāṇāḥ
Vocativepāryamāṇe pāryamāṇe pāryamāṇāḥ
Accusativepāryamāṇām pāryamāṇe pāryamāṇāḥ
Instrumentalpāryamāṇayā pāryamāṇābhyām pāryamāṇābhiḥ
Dativepāryamāṇāyai pāryamāṇābhyām pāryamāṇābhyaḥ
Ablativepāryamāṇāyāḥ pāryamāṇābhyām pāryamāṇābhyaḥ
Genitivepāryamāṇāyāḥ pāryamāṇayoḥ pāryamāṇānām
Locativepāryamāṇāyām pāryamāṇayoḥ pāryamāṇāsu

Adverb -pāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria