Declension table of ?pāryamāṇa

Deva

NeuterSingularDualPlural
Nominativepāryamāṇam pāryamāṇe pāryamāṇāni
Vocativepāryamāṇa pāryamāṇe pāryamāṇāni
Accusativepāryamāṇam pāryamāṇe pāryamāṇāni
Instrumentalpāryamāṇena pāryamāṇābhyām pāryamāṇaiḥ
Dativepāryamāṇāya pāryamāṇābhyām pāryamāṇebhyaḥ
Ablativepāryamāṇāt pāryamāṇābhyām pāryamāṇebhyaḥ
Genitivepāryamāṇasya pāryamāṇayoḥ pāryamāṇānām
Locativepāryamāṇe pāryamāṇayoḥ pāryamāṇeṣu

Compound pāryamāṇa -

Adverb -pāryamāṇam -pāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria