Declension table of pārvata

Deva

MasculineSingularDualPlural
Nominativepārvataḥ pārvatau pārvatāḥ
Vocativepārvata pārvatau pārvatāḥ
Accusativepārvatam pārvatau pārvatān
Instrumentalpārvatena pārvatābhyām pārvataiḥ pārvatebhiḥ
Dativepārvatāya pārvatābhyām pārvatebhyaḥ
Ablativepārvatāt pārvatābhyām pārvatebhyaḥ
Genitivepārvatasya pārvatayoḥ pārvatānām
Locativepārvate pārvatayoḥ pārvateṣu

Compound pārvata -

Adverb -pārvatam -pārvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria