Declension table of ?pārvaṇī

Deva

FeminineSingularDualPlural
Nominativepārvaṇī pārvaṇyau pārvaṇyaḥ
Vocativepārvaṇi pārvaṇyau pārvaṇyaḥ
Accusativepārvaṇīm pārvaṇyau pārvaṇīḥ
Instrumentalpārvaṇyā pārvaṇībhyām pārvaṇībhiḥ
Dativepārvaṇyai pārvaṇībhyām pārvaṇībhyaḥ
Ablativepārvaṇyāḥ pārvaṇībhyām pārvaṇībhyaḥ
Genitivepārvaṇyāḥ pārvaṇyoḥ pārvaṇīnām
Locativepārvaṇyām pārvaṇyoḥ pārvaṇīṣu

Compound pārvaṇi - pārvaṇī -

Adverb -pārvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria