सुबन्तावली ?पार्वणश्राद्धपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमापार्वणश्राद्धपद्धतिः पार्वणश्राद्धपद्धती पार्वणश्राद्धपद्धतयः
सम्बोधनम्पार्वणश्राद्धपद्धते पार्वणश्राद्धपद्धती पार्वणश्राद्धपद्धतयः
द्वितीयापार्वणश्राद्धपद्धतिम् पार्वणश्राद्धपद्धती पार्वणश्राद्धपद्धतीः
तृतीयापार्वणश्राद्धपद्धत्या पार्वणश्राद्धपद्धतिभ्याम् पार्वणश्राद्धपद्धतिभिः
चतुर्थीपार्वणश्राद्धपद्धत्यै पार्वणश्राद्धपद्धतये पार्वणश्राद्धपद्धतिभ्याम् पार्वणश्राद्धपद्धतिभ्यः
पञ्चमीपार्वणश्राद्धपद्धत्याः पार्वणश्राद्धपद्धतेः पार्वणश्राद्धपद्धतिभ्याम् पार्वणश्राद्धपद्धतिभ्यः
षष्ठीपार्वणश्राद्धपद्धत्याः पार्वणश्राद्धपद्धतेः पार्वणश्राद्धपद्धत्योः पार्वणश्राद्धपद्धतीनाम्
सप्तमीपार्वणश्राद्धपद्धत्याम् पार्वणश्राद्धपद्धतौ पार्वणश्राद्धपद्धत्योः पार्वणश्राद्धपद्धतिषु

समास पार्वणश्राद्धपद्धति

अव्यय ॰पार्वणश्राद्धपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria