Declension table of pārthagjanika

Deva

NeuterSingularDualPlural
Nominativepārthagjanikam pārthagjanike pārthagjanikāni
Vocativepārthagjanika pārthagjanike pārthagjanikāni
Accusativepārthagjanikam pārthagjanike pārthagjanikāni
Instrumentalpārthagjanikena pārthagjanikābhyām pārthagjanikaiḥ
Dativepārthagjanikāya pārthagjanikābhyām pārthagjanikebhyaḥ
Ablativepārthagjanikāt pārthagjanikābhyām pārthagjanikebhyaḥ
Genitivepārthagjanikasya pārthagjanikayoḥ pārthagjanikānām
Locativepārthagjanike pārthagjanikayoḥ pārthagjanikeṣu

Compound pārthagjanika -

Adverb -pārthagjanikam -pārthagjanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria