Declension table of ?pāritā

Deva

FeminineSingularDualPlural
Nominativepāritā pārite pāritāḥ
Vocativepārite pārite pāritāḥ
Accusativepāritām pārite pāritāḥ
Instrumentalpāritayā pāritābhyām pāritābhiḥ
Dativepāritāyai pāritābhyām pāritābhyaḥ
Ablativepāritāyāḥ pāritābhyām pāritābhyaḥ
Genitivepāritāyāḥ pāritayoḥ pāritānām
Locativepāritāyām pāritayoḥ pāritāsu

Adverb -pāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria