सुबन्तावली ?पारिप्लवदृष्टि

Roma

नपुंसकम्एकद्विबहु
प्रथमापारिप्लवदृष्टि पारिप्लवदृष्टिनी पारिप्लवदृष्टीनि
सम्बोधनम्पारिप्लवदृष्टि पारिप्लवदृष्टिनी पारिप्लवदृष्टीनि
द्वितीयापारिप्लवदृष्टि पारिप्लवदृष्टिनी पारिप्लवदृष्टीनि
तृतीयापारिप्लवदृष्टिना पारिप्लवदृष्टिभ्याम् पारिप्लवदृष्टिभिः
चतुर्थीपारिप्लवदृष्टिने पारिप्लवदृष्टिभ्याम् पारिप्लवदृष्टिभ्यः
पञ्चमीपारिप्लवदृष्टिनः पारिप्लवदृष्टिभ्याम् पारिप्लवदृष्टिभ्यः
षष्ठीपारिप्लवदृष्टिनः पारिप्लवदृष्टिनोः पारिप्लवदृष्टीनाम्
सप्तमीपारिप्लवदृष्टिनि पारिप्लवदृष्टिनोः पारिप्लवदृष्टिषु

समास पारिप्लवदृष्टि

अव्यय ॰पारिप्लवदृष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria