Declension table of ?pāriplavā

Deva

FeminineSingularDualPlural
Nominativepāriplavā pāriplave pāriplavāḥ
Vocativepāriplave pāriplave pāriplavāḥ
Accusativepāriplavām pāriplave pāriplavāḥ
Instrumentalpāriplavayā pāriplavābhyām pāriplavābhiḥ
Dativepāriplavāyai pāriplavābhyām pāriplavābhyaḥ
Ablativepāriplavāyāḥ pāriplavābhyām pāriplavābhyaḥ
Genitivepāriplavāyāḥ pāriplavayoḥ pāriplavānām
Locativepāriplavāyām pāriplavayoḥ pāriplavāsu

Adverb -pāriplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria