Declension table of ?pārikhīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārikhīyā | pārikhīye | pārikhīyāḥ |
Vocative | pārikhīye | pārikhīye | pārikhīyāḥ |
Accusative | pārikhīyām | pārikhīye | pārikhīyāḥ |
Instrumental | pārikhīyayā | pārikhīyābhyām | pārikhīyābhiḥ |
Dative | pārikhīyāyai | pārikhīyābhyām | pārikhīyābhyaḥ |
Ablative | pārikhīyāyāḥ | pārikhīyābhyām | pārikhīyābhyaḥ |
Genitive | pārikhīyāyāḥ | pārikhīyayoḥ | pārikhīyāṇām |
Locative | pārikhīyāyām | pārikhīyayoḥ | pārikhīyāsu |