सुबन्तावली ?पारिग्रामिक

Roma

पुमान्एकद्विबहु
प्रथमापारिग्रामिकः पारिग्रामिकौ पारिग्रामिकाः
सम्बोधनम्पारिग्रामिक पारिग्रामिकौ पारिग्रामिकाः
द्वितीयापारिग्रामिकम् पारिग्रामिकौ पारिग्रामिकान्
तृतीयापारिग्रामिकेण पारिग्रामिकाभ्याम् पारिग्रामिकैः पारिग्रामिकेभिः
चतुर्थीपारिग्रामिकाय पारिग्रामिकाभ्याम् पारिग्रामिकेभ्यः
पञ्चमीपारिग्रामिकात् पारिग्रामिकाभ्याम् पारिग्रामिकेभ्यः
षष्ठीपारिग्रामिकस्य पारिग्रामिकयोः पारिग्रामिकाणाम्
सप्तमीपारिग्रामिके पारिग्रामिकयोः पारिग्रामिकेषु

समास पारिग्रामिक

अव्यय ॰पारिग्रामिकम् ॰पारिग्रामिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria