Declension table of pāribhāṣika

Deva

NeuterSingularDualPlural
Nominativepāribhāṣikam pāribhāṣike pāribhāṣikāṇi
Vocativepāribhāṣika pāribhāṣike pāribhāṣikāṇi
Accusativepāribhāṣikam pāribhāṣike pāribhāṣikāṇi
Instrumentalpāribhāṣikeṇa pāribhāṣikābhyām pāribhāṣikaiḥ
Dativepāribhāṣikāya pāribhāṣikābhyām pāribhāṣikebhyaḥ
Ablativepāribhāṣikāt pāribhāṣikābhyām pāribhāṣikebhyaḥ
Genitivepāribhāṣikasya pāribhāṣikayoḥ pāribhāṣikāṇām
Locativepāribhāṣike pāribhāṣikayoḥ pāribhāṣikeṣu

Compound pāribhāṣika -

Adverb -pāribhāṣikam -pāribhāṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria