Declension table of ?pāriṣadā

Deva

FeminineSingularDualPlural
Nominativepāriṣadā pāriṣade pāriṣadāḥ
Vocativepāriṣade pāriṣade pāriṣadāḥ
Accusativepāriṣadām pāriṣade pāriṣadāḥ
Instrumentalpāriṣadayā pāriṣadābhyām pāriṣadābhiḥ
Dativepāriṣadāyai pāriṣadābhyām pāriṣadābhyaḥ
Ablativepāriṣadāyāḥ pāriṣadābhyām pāriṣadābhyaḥ
Genitivepāriṣadāyāḥ pāriṣadayoḥ pāriṣadānām
Locativepāriṣadāyām pāriṣadayoḥ pāriṣadāsu

Adverb -pāriṣadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria