सुबन्तावली ?पारशवायन

Roma

पुमान्एकद्विबहु
प्रथमापारशवायनः पारशवायनौ पारशवायनाः
सम्बोधनम्पारशवायन पारशवायनौ पारशवायनाः
द्वितीयापारशवायनम् पारशवायनौ पारशवायनान्
तृतीयापारशवायनेन पारशवायनाभ्याम् पारशवायनैः पारशवायनेभिः
चतुर्थीपारशवायनाय पारशवायनाभ्याम् पारशवायनेभ्यः
पञ्चमीपारशवायनात् पारशवायनाभ्याम् पारशवायनेभ्यः
षष्ठीपारशवायनस्य पारशवायनयोः पारशवायनानाम्
सप्तमीपारशवायने पारशवायनयोः पारशवायनेषु

समास पारशवायन

अव्यय ॰पारशवायनम् ॰पारशवायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria