Declension table of ?pārayitavya

Deva

MasculineSingularDualPlural
Nominativepārayitavyaḥ pārayitavyau pārayitavyāḥ
Vocativepārayitavya pārayitavyau pārayitavyāḥ
Accusativepārayitavyam pārayitavyau pārayitavyān
Instrumentalpārayitavyena pārayitavyābhyām pārayitavyaiḥ pārayitavyebhiḥ
Dativepārayitavyāya pārayitavyābhyām pārayitavyebhyaḥ
Ablativepārayitavyāt pārayitavyābhyām pārayitavyebhyaḥ
Genitivepārayitavyasya pārayitavyayoḥ pārayitavyānām
Locativepārayitavye pārayitavyayoḥ pārayitavyeṣu

Compound pārayitavya -

Adverb -pārayitavyam -pārayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria