सुबन्तावली ?पारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापारयिष्यन्ती पारयिष्यन्त्यौ पारयिष्यन्त्यः
सम्बोधनम्पारयिष्यन्ति पारयिष्यन्त्यौ पारयिष्यन्त्यः
द्वितीयापारयिष्यन्तीम् पारयिष्यन्त्यौ पारयिष्यन्तीः
तृतीयापारयिष्यन्त्या पारयिष्यन्तीभ्याम् पारयिष्यन्तीभिः
चतुर्थीपारयिष्यन्त्यै पारयिष्यन्तीभ्याम् पारयिष्यन्तीभ्यः
पञ्चमीपारयिष्यन्त्याः पारयिष्यन्तीभ्याम् पारयिष्यन्तीभ्यः
षष्ठीपारयिष्यन्त्याः पारयिष्यन्त्योः पारयिष्यन्तीनाम्
सप्तमीपारयिष्यन्त्याम् पारयिष्यन्त्योः पारयिष्यन्तीषु

समास पारयिष्यन्ति पारयिष्यन्ती

अव्यय ॰पारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria